GOD & GODDESS(32)+
GURUS(8)+
NAVAGRAHA(9)+
RIVER GODDESS(7)+

* Shukra Ashtotram

 

॥ Sukrastottarasatanamavali ॥

Sukra Bija Mantra –

Om Dra~ Drim Draum Sah Sukraya Namah

Om Sukraya Namah

Om Sucaye Namah

Om Subhagunaya Namah

Om Subhadaya Namah

Om Subhalaksanaya Namah

Om Sobhanaksaya Namah

Om Subhravahaya Namah

Om Suddhasphatikabhasvaraya Namah

Om Dinartiharakaya Namah

Om Daityagurave Namah ॥ 10 ॥

 

 

Om Devabhivanditaya Namah

Om Kavyasaktaya Namah

Om Kamapalaya Namah

Om Kavaye Namah

Om Kalyanadayakaya Namah

Om Bhadramurtaye Namah

Om Bhadragunaya Namah

Om Bhargavaya Namah

Om Bhaktapalanaya Namah

Om Bhogadaya Namah ॥ 20 ॥

 

Om Bhuvanadhyaksaya Namah

Om Bhuktimuktiphalapradaya Namah

Om Carusilaya Namah

Om Carurupaya Namah

Om Carucandranibhananaya Namah

Om Nidhaye Namah

Om Nikhilasastrajñaya Namah

Om Nitividyadhuramdharaya Namah

Om Sarvalaksanasampannaya Namah

Om Sarvapadgunavarjitaya Namah ॥ 30 ॥

 

 

Om Samanadhikanirmuktaya Namah

Om Sakalagamaparagaya Namah

Om Bhṛgave Namah

Om Bhogakaraya Namah

Om Bhumisurapalanatatparaya Namah

Om Manasvine Namah

Om Manadaya Namah

Om Manyaya Namah

Om Mayatitaya Namah

Om Mahayasase Namah ॥ 40 ॥

 

Om Baliprasannaya Namah

Om Abhayadaya Namah

Om Baline Namah

Om Satyaparakramaya Namah

Om Bhavapasaparityagaya Namah

Om Balibandhavimocakaya Namah

Om Ghanasayaya Namah

Om Ghanadhyaksaya Namah

Om Kambugrivaya Namah

Om Kaladharaya Namah ॥ 50 ॥

 

Om Karunyarasasampurnaya Namah

Om Kalyanagunavardhanaya Namah

Om Svetambaraya Namah

Om Svetavapuse Namah

Om Caturbhujasamanvitaya Namah

Om Aksamaladharaya Namah

Om Acintyaya Namah

Om Aksinagunabhasuraya Namah

Om Naksatraganasamcaraya Namah

Om Nayadaya Namah ॥ 60 ॥

 

Om Nitimargadaya Namah

Om Varsapradaya Namah

Om Hṛsikesaya Namah

Om Klesanasakaraya Namah

Om Kavaye Namah

Om Cintitarthapradaya Namah

Om Santamataye Namah

Om Cittasamadhikṛte Namah

Om Adhivyadhiharaya Namah

Om Bhurivikramaya Namah ॥ 70 ॥

 

Om Punyadayakaya Namah

Om Puranapurusaya Namah

Om Pujyaya Namah

Om Puruhutadisannutaya Namah

Om Ajeyaya Namah

Om Vijitarataye Namah

Om Vividhabharanojjvalaya Namah

Om Kundapuspapratikasaya Namah

Om Mandahasaya Namah

Om Mahamataye Namah ॥ 80 ॥

 

Om Muktaphalasamanabhaya Namah

Om Muktidaya Namah

Om Munisannutaya Namah

Om Ratnasimhasanarudhaya Namah

Om Rathasthaya Namah

Om Rajataprabhaya Namah

Om Suryapragdesasamcaraya Namah

Om Surasatrusuhṛde Namah

Om Kavaye Namah

Om Tulavṛsabharasisaya Namah ॥ 90 ॥

 

 

Om Durdharaya Namah

Om Dharmapalakaya Namah

Om Bhagyadaya Namah

Om Bhavyacaritraya Namah

Om Bhavapasavimocakaya Namah

Om Gaudadesesvaraya Namah

Om Goptre Namah

Om Gunine Namah

Om Gunavibhusanaya Namah

Om Jyesthanaksatrasambhutaya Namah ॥ 100 ॥

 

Om Jyesthaya Namah

Om Sresthaya Namah

Om Sucismitaya Namah

Om Apavargapradaya Namah

Om Anantaya Namah

Om Santanaphaladayakaya Namah

Om Sarvaisvaryapradaya Namah

Om Sarvagirvanaganasannutaya Namah ॥ 108 ॥

॥ Iti Sukra Astottarasatanamavalih Sampurnam ॥

 

* Shukra Ashtottara Shatanama Stotram

 

Om Shukraaya Namah

Om Shuchaye Namah

Om Shubhagunaaya Namah

Om Shubhadaaya Namah

Om Shubhalakshanaaya Namah

Om Shobhanaakshaaya Namah

Om Shubhraroopaaya Namah

Om Shuddhasphatikabhaasvaraaya Namah

Om Deenaartiharaanaaya Namah

Om Daityagurave Namah ||10||

Om Devaabhinanditaaya Namah

Om Kaavyaasaktaaya Namah

Om Kaamapaalaaya Namah

Om Kavaye Namah

Om Kalyaanadaayakaaya Namah

Om Bhadhramoortaye Namah

Om Bhadhragunaaya Namah

Om Bhaargavaaya Namah

Om Bhaktapaalanaaya Namah

Om Bhogadaaya Namah ||20||

Om Bhuvanaadhyakshaaya Namah

Om Bhuktimuktiphalapradaaya Namah

Om Chaarusheelaaya Namah

Om Chaaruroopaaya Namah

Om Chaaru Chandranibhaananaaya Namah

Om Nidhaye Namah

Om Nikhila Shaastrajnyaaya Namah

Om Neetividyaadhurandharaaya Namah

Om Sarvalakshanasampannaaya Namah

Om Sarvaavagunavarjitaaya Namah ||30||

Om Samaanaadhinirmuktaaya Namah

Om Sakalaagamapaaragaaya Namah

Om Bhrigave Namah

Om Bhogakaraaya Namah

Om Bhoomeesurapaalana Tatparaaya Namah

Om Manasvine Namah

Om Maanadaaya Namah

Om Maanyaaya Namah

Om Maayaateetaaya Namah

Om Mahaashayaaya Namah ||40||

Om Baliprasannaaya Namah

Om Abhayadaaya Namah

Om Baline Namah

Om Balaparaakramaaya Namah

Om Bhavapaashaparityagaaya Namah

Om Balibandhavimochakaaya Namah

Om Ghanaashayaaya Namah

Om Ghanaadhyakshaaya Namah

Om Kambugreevaaya Namah

Om Kalaadharaaya Namah ||50||

Om Kaarunyarasasampoornaaya Namah

Om Kalyaanagunavardhanaaya Namah

Om Shvetaambaraaya Namah

Om Shvetavapushe Namah

Om Chaturbhujasamanvitaaya Namah

Om Akshamaalaadharaaya Namah

Om Achintyaaya Namah

Om Aksheenagunabhaasuraaya Namah

Om Nakshatraganasanchaaraaya Namah

Om Nayadaaya Namah ||60||

Om Neetimaargadaaya Namah

Om Varshapradaaya Namah

Om Hrisheekeshaaya Namah

Om Kleshanaashakaraaya Namah

Om Chintitaardhapradaaya Namah

Om Shaantamataye Namah

Om Devyai Namah

Om Chittasamaadhikrite Namah

Om Aadhivyaadhiharaaya Namah

Om Bhoorivikramaaya Namah ||70||

Om Punyadaayakaaya Namah

Om Puraanapurushaaya Namah

Om Poojyaaya Namah

Om Puruhootaadisannutaaya Namah

Om Ajeyaaya Namah

Om Vijitaarataye Namah

Om Vividhaabharanojjvalaaya Namah

Om Kundapushpa Prateekaashaaya Namah

Om Mandahaasaaya Namah

Om Mahaamataye Namah ||80||

Om Muktaaphalasamaanaabhaaya Namah

Om Muktidaaya Namah

Om Munisannutaaya Namah

Om Ratnasimhaasanaaroodhaaya Namah

Om Radhasdhaaya Namah

Om Ajitaprabhaaya Namah

Om Sooryapraagdesha Sanchaaraaya Namah

Om Surashatrunuhride Namah

Om Tulaavrishabharaasheeshaaya Namah

Om Durdharaaya Namah ||90||

Om Dharmapaalakaaya Namah

Om Bhaagyadaaya Namah

Om Kavaye Namah

Om Bhavyacharitaaya Namah

Om Bhavapaashavimochakaaya Namah

Om Gaudadesheshvaraaya Namah

Om Goptre Namah

Om Gunine Namah

Om Gunavibhooshanaaya Namah

Om Jyeshthaanakshatra Sambhootaaya Namah ||100||

Om Jyeshthaaya Namah

Om Shreshthaaya Namah

Om Shuchismitaaya Namah

Om Apavargapradaaya Namah

Om Anantaaya Namah

Om Santaanaphaladaayakaaya Namah

Om Sarvaishvaryapradaaya Namah

Om Sarvageervaana Gunasannutaaya Namah ||108||

 

 

* Shukra Kavacham

Mrunala Kundendu Payoja Suprabham,

Peethambaram, Prasrutha Maksha Malinam,

Samastha Sasthrartha Vidhim Mahantham,

Dhyayeth Kavim Vanchitha Maartha Sidhaye., !!1!!

 

All Desires Would Get Fulfilled By Meditating On That Poet,

Who Shines Like The White Lotus Born Out Of The Sea,

Who Wears Yellow Silks, Who Is Known To Wear Garland Of Beads,

And Who Is A Very Great Individual Knowing The Meaning Of All Sasthras.

 

Om Siro May Bhargava Pathu, Baalam Pathu Grahadhipa,

Nethre Daithya Guru Pathu, Srothre May Chandana Dyuthi., !!2!!

 

Let The Son Of Brugu Protect My Head,

Let The Lord Of Planets Protect My Hair,

Let The Teacher Of Asuras Protect My Eyes,

And Let My Ears Be Protected By,

He Who Is Lustrous Like Sandal Wood.

 

Pathu May Nasikaam Kavyo, Vadanam Daithya Vanditha,

Vachanam Choashanaaha Pathu, Kandam Sri Kanda Bhakthiman., !!3!!

 

Let The Writer Of Epics Protect My Nose,

Let My Face Be Protected By He Who Is Worshipped By Asuras,

Let My Words Be Protected By The Hungry One,

And Let My Neck Be Protected By The Great Devotee Of Vishnu.

 

Bhujou Thejo Nidhi Pathu, Kukshim Pathu Mano Vraja,

Nabhim Braghu Sutha Pathu, Madhyam Pathu Mahee Priya,., !!4!!

 

Let My Hand Be Protected By The Treasure Of Light,

Let My Belly Be Protected By Him Who Is The Choice Of My Mind,

Let My Stomach Be Protected By Son Of Brughu,

And Let My Middle Be Protected By The Darling Of Earth.

 

Katim May Pathu Viswathma, Ooru May Sura Poojitha,

Janum Jadya Hara Pathu, Jange Jnana Vatham Vara., !!5!!

 

Let My Hip Be Protected By Soul Of The Universe,

Let My Thigh Be Protected By Him Who Is Worshipped By Devas,

Let My Knees Be Protected By Enemy Of Sluggishness,

And Let My Calf Be Protected By He Who Is Great Among Knowledgeable.

 

Gulphou Guna Nidhi Pathu, Pathu Padhou Varam Bhara,

Sarvanyangani May Pathu,Swarna Mala Parishkrutha., !! 6 !!

 

Let My Ankle Be Protected By Treasure Of Goodness,

Let My Feet Be Protected By He Who Grants Boons,

And Let All My Limbs Be Protected By He Who Wears Golden Garland.

 

Ya Idham Kavacham Patathi Sradhyanwitha,

Na Thasya Jayathe Peeda, Bhargavasya Prasadatha., !! 7 !!

 

He Who Reads This Armour With Devotion,

Will Never Get Any Problems By The Grace Of Son Of Brugu.

Idhi Brahmanda Purane Shukra Kavacham Sampoornam.

 

* Shukra Mantra

Om Draam Dreem Draum Sah Shukraya Namah

 

Meaning- In These Cosmic Tones, I Feel Lord Shuka. Allow The Lord Of Venus To Enlighten My Mind.

 

Benefits Of Chanting The Shukra Mantra

The Shukra Mantra Aids In The Removal Of Obstacles To Marriage And Childbirth.

One Is Blessed To Have Worldly Luxuries In Life.

Women May Achieve Aesthetic Appeal By Repeating This Mantra On A Daily Basis.

Life's Uncertainties May Fade Away, And Serenity And Prosperity Reign Supreme.

Disputes With Opponents Are Resolved Without Difficulty, As Are Several Of Those Issues.

It Helps One Prosper In Any Business And Removes All Of Venus's Negative Influences From One's Horoscope.

It Enhances A Woman's Attractiveness To Herself And Others.

It Removes Any Financial Barriers, Allowing You To Enjoy The Finer Things In Life.

 

* Shukra Stotram

Shukra, Kavya. Shukraretha, Shuklambara Dara, Sudhee,

Himabha Kundha Dawala, Shubramsu, Shukla Bhooshana., !! 1 !!

 

Shukra, He Who Is Poetic, He Who Is Virile Like Fire,

He Who Wears White Silks, He Who Does Good Acts,

He Who Is Like Ice, He Who Is As White As Jasmine Flowers,

He Who Is Very Neat And He Who Decorates Himself In White.

 

Neethigno Neethi Krun Meethi Marga Agami Grahadhipa,

Usana Veda Vedanga Paraga, Kavirathmavidh., !! 2 !!

 

He Who Is Just, He Who Dispenses Justice, He Who Goes By Just Path,

He Who Is The Lord Of All Planets, He Who Sings Vedas,

He Who Is An Expert In Vedas And He Who Has A Poetic Soul.

 

Bharghava, Karuna Sindhu Jnana Gamya Sutha Pradha,

Shukrasyethani Namani Shukram Smruthwa Thu Ya Padeth., !! 3 !!

 

He Who Is Son Of Bhrugu, He Who Is The Sea Of Mercy,

He Who Ravels Towards Wisdom, He Who Blesses Us With Sons.

If These Names Of Shukra Are Read With Him In Our Mind,

 

Ayur Dhanam Sukham Puthran Lakshmim Vasathimuthamam,

Vidhyam Chaiva Swayam Thasmai Shukrasthushto Dadathi Hi.,!! 4 !!

 

Life, Money, Pleasure, Son And Wealth Would Be With Him,

He Would Be Learned And Shukra Would Be Pleased Him And Give Him All He Wants.

Leave a Reply